Declension table of ?añjananāmikā

Deva

FeminineSingularDualPlural
Nominativeañjananāmikā añjananāmike añjananāmikāḥ
Vocativeañjananāmike añjananāmike añjananāmikāḥ
Accusativeañjananāmikām añjananāmike añjananāmikāḥ
Instrumentalañjananāmikayā añjananāmikābhyām añjananāmikābhiḥ
Dativeañjananāmikāyai añjananāmikābhyām añjananāmikābhyaḥ
Ablativeañjananāmikāyāḥ añjananāmikābhyām añjananāmikābhyaḥ
Genitiveañjananāmikāyāḥ añjananāmikayoḥ añjananāmikānām
Locativeañjananāmikāyām añjananāmikayoḥ añjananāmikāsu

Adverb -añjananāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria