Declension table of añjana

Deva

MasculineSingularDualPlural
Nominativeañjanaḥ añjanau añjanāḥ
Vocativeañjana añjanau añjanāḥ
Accusativeañjanam añjanau añjanān
Instrumentalañjanena añjanābhyām añjanaiḥ añjanebhiḥ
Dativeañjanāya añjanābhyām añjanebhyaḥ
Ablativeañjanāt añjanābhyām añjanebhyaḥ
Genitiveañjanasya añjanayoḥ añjanānām
Locativeañjane añjanayoḥ añjaneṣu

Compound añjana -

Adverb -añjanam -añjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria