Declension table of ?añjalikā

Deva

FeminineSingularDualPlural
Nominativeañjalikā añjalike añjalikāḥ
Vocativeañjalike añjalike añjalikāḥ
Accusativeañjalikām añjalike añjalikāḥ
Instrumentalañjalikayā añjalikābhyām añjalikābhiḥ
Dativeañjalikāyai añjalikābhyām añjalikābhyaḥ
Ablativeañjalikāyāḥ añjalikābhyām añjalikābhyaḥ
Genitiveañjalikāyāḥ añjalikayoḥ añjalikānām
Locativeañjalikāyām añjalikayoḥ añjalikāsu

Adverb -añjalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria