Declension table of ?añjalīkṛtā

Deva

FeminineSingularDualPlural
Nominativeañjalīkṛtā añjalīkṛte añjalīkṛtāḥ
Vocativeañjalīkṛte añjalīkṛte añjalīkṛtāḥ
Accusativeañjalīkṛtām añjalīkṛte añjalīkṛtāḥ
Instrumentalañjalīkṛtayā añjalīkṛtābhyām añjalīkṛtābhiḥ
Dativeañjalīkṛtāyai añjalīkṛtābhyām añjalīkṛtābhyaḥ
Ablativeañjalīkṛtāyāḥ añjalīkṛtābhyām añjalīkṛtābhyaḥ
Genitiveañjalīkṛtāyāḥ añjalīkṛtayoḥ añjalīkṛtānām
Locativeañjalīkṛtāyām añjalīkṛtayoḥ añjalīkṛtāsu

Adverb -añjalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria