Declension table of ?añjalīkṛta

Deva

NeuterSingularDualPlural
Nominativeañjalīkṛtam añjalīkṛte añjalīkṛtāni
Vocativeañjalīkṛta añjalīkṛte añjalīkṛtāni
Accusativeañjalīkṛtam añjalīkṛte añjalīkṛtāni
Instrumentalañjalīkṛtena añjalīkṛtābhyām añjalīkṛtaiḥ
Dativeañjalīkṛtāya añjalīkṛtābhyām añjalīkṛtebhyaḥ
Ablativeañjalīkṛtāt añjalīkṛtābhyām añjalīkṛtebhyaḥ
Genitiveañjalīkṛtasya añjalīkṛtayoḥ añjalīkṛtānām
Locativeañjalīkṛte añjalīkṛtayoḥ añjalīkṛteṣu

Compound añjalīkṛta -

Adverb -añjalīkṛtam -añjalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria