Declension table of ?añjalīkṛta

Deva

MasculineSingularDualPlural
Nominativeañjalīkṛtaḥ añjalīkṛtau añjalīkṛtāḥ
Vocativeañjalīkṛta añjalīkṛtau añjalīkṛtāḥ
Accusativeañjalīkṛtam añjalīkṛtau añjalīkṛtān
Instrumentalañjalīkṛtena añjalīkṛtābhyām añjalīkṛtaiḥ añjalīkṛtebhiḥ
Dativeañjalīkṛtāya añjalīkṛtābhyām añjalīkṛtebhyaḥ
Ablativeañjalīkṛtāt añjalīkṛtābhyām añjalīkṛtebhyaḥ
Genitiveañjalīkṛtasya añjalīkṛtayoḥ añjalīkṛtānām
Locativeañjalīkṛte añjalīkṛtayoḥ añjalīkṛteṣu

Compound añjalīkṛta -

Adverb -añjalīkṛtam -añjalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria