Declension table of añjaḥsava

Deva

MasculineSingularDualPlural
Nominativeañjaḥsavaḥ añjaḥsavau añjaḥsavāḥ
Vocativeañjaḥsava añjaḥsavau añjaḥsavāḥ
Accusativeañjaḥsavam añjaḥsavau añjaḥsavān
Instrumentalañjaḥsavena añjaḥsavābhyām añjaḥsavaiḥ añjaḥsavebhiḥ
Dativeañjaḥsavāya añjaḥsavābhyām añjaḥsavebhyaḥ
Ablativeañjaḥsavāt añjaḥsavābhyām añjaḥsavebhyaḥ
Genitiveañjaḥsavasya añjaḥsavayoḥ añjaḥsavānām
Locativeañjaḥsave añjaḥsavayoḥ añjaḥsaveṣu

Compound añjaḥsava -

Adverb -añjaḥsavam -añjaḥsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria