Declension table of ?añcitapattrākṣa

Deva

MasculineSingularDualPlural
Nominativeañcitapattrākṣaḥ añcitapattrākṣau añcitapattrākṣāḥ
Vocativeañcitapattrākṣa añcitapattrākṣau añcitapattrākṣāḥ
Accusativeañcitapattrākṣam añcitapattrākṣau añcitapattrākṣān
Instrumentalañcitapattrākṣeṇa añcitapattrākṣābhyām añcitapattrākṣaiḥ añcitapattrākṣebhiḥ
Dativeañcitapattrākṣāya añcitapattrākṣābhyām añcitapattrākṣebhyaḥ
Ablativeañcitapattrākṣāt añcitapattrākṣābhyām añcitapattrākṣebhyaḥ
Genitiveañcitapattrākṣasya añcitapattrākṣayoḥ añcitapattrākṣāṇām
Locativeañcitapattrākṣe añcitapattrākṣayoḥ añcitapattrākṣeṣu

Compound añcitapattrākṣa -

Adverb -añcitapattrākṣam -añcitapattrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria