Declension table of ?añcitalāṅgūlā

Deva

FeminineSingularDualPlural
Nominativeañcitalāṅgūlā añcitalāṅgūle añcitalāṅgūlāḥ
Vocativeañcitalāṅgūle añcitalāṅgūle añcitalāṅgūlāḥ
Accusativeañcitalāṅgūlām añcitalāṅgūle añcitalāṅgūlāḥ
Instrumentalañcitalāṅgūlayā añcitalāṅgūlābhyām añcitalāṅgūlābhiḥ
Dativeañcitalāṅgūlāyai añcitalāṅgūlābhyām añcitalāṅgūlābhyaḥ
Ablativeañcitalāṅgūlāyāḥ añcitalāṅgūlābhyām añcitalāṅgūlābhyaḥ
Genitiveañcitalāṅgūlāyāḥ añcitalāṅgūlayoḥ añcitalāṅgūlānām
Locativeañcitalāṅgūlāyām añcitalāṅgūlayoḥ añcitalāṅgūlāsu

Adverb -añcitalāṅgūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria