Declension table of ?añcitabhrū

Deva

FeminineSingularDualPlural
Nominativeañcitabhrūḥ añcitabhruvau añcitabhruvaḥ
Vocativeañcitabhrūḥ añcitabhru añcitabhruvau añcitabhruvaḥ
Accusativeañcitabhruvam añcitabhruvau añcitabhruvaḥ
Instrumentalañcitabhruvā añcitabhrūbhyām añcitabhrūbhiḥ
Dativeañcitabhruvai añcitabhruve añcitabhrūbhyām añcitabhrūbhyaḥ
Ablativeañcitabhruvāḥ añcitabhruvaḥ añcitabhrūbhyām añcitabhrūbhyaḥ
Genitiveañcitabhruvāḥ añcitabhruvaḥ añcitabhruvoḥ añcitabhrūṇām añcitabhruvām
Locativeañcitabhruvi añcitabhruvām añcitabhruvoḥ añcitabhrūṣu

Compound añcitabhrū -

Adverb -añcitabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria