Declension table of añcana

Deva

NeuterSingularDualPlural
Nominativeañcanam añcane añcanāni
Vocativeañcana añcane añcanāni
Accusativeañcanam añcane añcanāni
Instrumentalañcanena añcanābhyām añcanaiḥ
Dativeañcanāya añcanābhyām añcanebhyaḥ
Ablativeañcanāt añcanābhyām añcanebhyaḥ
Genitiveañcanasya añcanayoḥ añcanānām
Locativeañcane añcanayoḥ añcaneṣu

Compound añcana -

Adverb -añcanam -añcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria