Declension table of ?aśvisuta

Deva

MasculineSingularDualPlural
Nominativeaśvisutaḥ aśvisutau aśvisutāḥ
Vocativeaśvisuta aśvisutau aśvisutāḥ
Accusativeaśvisutam aśvisutau aśvisutān
Instrumentalaśvisutena aśvisutābhyām aśvisutaiḥ aśvisutebhiḥ
Dativeaśvisutāya aśvisutābhyām aśvisutebhyaḥ
Ablativeaśvisutāt aśvisutābhyām aśvisutebhyaḥ
Genitiveaśvisutasya aśvisutayoḥ aśvisutānām
Locativeaśvisute aśvisutayoḥ aśvisuteṣu

Compound aśvisuta -

Adverb -aśvisutam -aśvisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria