Declension table of ?aśvisālokya

Deva

NeuterSingularDualPlural
Nominativeaśvisālokyam aśvisālokye aśvisālokyāni
Vocativeaśvisālokya aśvisālokye aśvisālokyāni
Accusativeaśvisālokyam aśvisālokye aśvisālokyāni
Instrumentalaśvisālokyena aśvisālokyābhyām aśvisālokyaiḥ
Dativeaśvisālokyāya aśvisālokyābhyām aśvisālokyebhyaḥ
Ablativeaśvisālokyāt aśvisālokyābhyām aśvisālokyebhyaḥ
Genitiveaśvisālokyasya aśvisālokyayoḥ aśvisālokyānām
Locativeaśvisālokye aśvisālokyayoḥ aśvisālokyeṣu

Compound aśvisālokya -

Adverb -aśvisālokyam -aśvisālokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria