Declension table of ?aśvinakṛtā

Deva

FeminineSingularDualPlural
Nominativeaśvinakṛtā aśvinakṛte aśvinakṛtāḥ
Vocativeaśvinakṛte aśvinakṛte aśvinakṛtāḥ
Accusativeaśvinakṛtām aśvinakṛte aśvinakṛtāḥ
Instrumentalaśvinakṛtayā aśvinakṛtābhyām aśvinakṛtābhiḥ
Dativeaśvinakṛtāyai aśvinakṛtābhyām aśvinakṛtābhyaḥ
Ablativeaśvinakṛtāyāḥ aśvinakṛtābhyām aśvinakṛtābhyaḥ
Genitiveaśvinakṛtāyāḥ aśvinakṛtayoḥ aśvinakṛtānām
Locativeaśvinakṛtāyām aśvinakṛtayoḥ aśvinakṛtāsu

Adverb -aśvinakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria