Declension table of ?aśvinakṛta

Deva

NeuterSingularDualPlural
Nominativeaśvinakṛtam aśvinakṛte aśvinakṛtāni
Vocativeaśvinakṛta aśvinakṛte aśvinakṛtāni
Accusativeaśvinakṛtam aśvinakṛte aśvinakṛtāni
Instrumentalaśvinakṛtena aśvinakṛtābhyām aśvinakṛtaiḥ
Dativeaśvinakṛtāya aśvinakṛtābhyām aśvinakṛtebhyaḥ
Ablativeaśvinakṛtāt aśvinakṛtābhyām aśvinakṛtebhyaḥ
Genitiveaśvinakṛtasya aśvinakṛtayoḥ aśvinakṛtānām
Locativeaśvinakṛte aśvinakṛtayoḥ aśvinakṛteṣu

Compound aśvinakṛta -

Adverb -aśvinakṛtam -aśvinakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria