Declension table of ?aśvimat

Deva

MasculineSingularDualPlural
Nominativeaśvimān aśvimantau aśvimantaḥ
Vocativeaśviman aśvimantau aśvimantaḥ
Accusativeaśvimantam aśvimantau aśvimataḥ
Instrumentalaśvimatā aśvimadbhyām aśvimadbhiḥ
Dativeaśvimate aśvimadbhyām aśvimadbhyaḥ
Ablativeaśvimataḥ aśvimadbhyām aśvimadbhyaḥ
Genitiveaśvimataḥ aśvimatoḥ aśvimatām
Locativeaśvimati aśvimatoḥ aśvimatsu

Compound aśvimat -

Adverb -aśvimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria