Declension table of ?aśvīya

Deva

MasculineSingularDualPlural
Nominativeaśvīyaḥ aśvīyau aśvīyāḥ
Vocativeaśvīya aśvīyau aśvīyāḥ
Accusativeaśvīyam aśvīyau aśvīyān
Instrumentalaśvīyena aśvīyābhyām aśvīyaiḥ aśvīyebhiḥ
Dativeaśvīyāya aśvīyābhyām aśvīyebhyaḥ
Ablativeaśvīyāt aśvīyābhyām aśvīyebhyaḥ
Genitiveaśvīyasya aśvīyayoḥ aśvīyānām
Locativeaśvīye aśvīyayoḥ aśvīyeṣu

Compound aśvīya -

Adverb -aśvīyam -aśvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria