Declension table of ?aśveṣita

Deva

MasculineSingularDualPlural
Nominativeaśveṣitaḥ aśveṣitau aśveṣitāḥ
Vocativeaśveṣita aśveṣitau aśveṣitāḥ
Accusativeaśveṣitam aśveṣitau aśveṣitān
Instrumentalaśveṣitena aśveṣitābhyām aśveṣitaiḥ aśveṣitebhiḥ
Dativeaśveṣitāya aśveṣitābhyām aśveṣitebhyaḥ
Ablativeaśveṣitāt aśveṣitābhyām aśveṣitebhyaḥ
Genitiveaśveṣitasya aśveṣitayoḥ aśveṣitānām
Locativeaśveṣite aśveṣitayoḥ aśveṣiteṣu

Compound aśveṣita -

Adverb -aśveṣitam -aśveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria