Declension table of ?aśvaśiśna

Deva

MasculineSingularDualPlural
Nominativeaśvaśiśnaḥ aśvaśiśnau aśvaśiśnāḥ
Vocativeaśvaśiśna aśvaśiśnau aśvaśiśnāḥ
Accusativeaśvaśiśnam aśvaśiśnau aśvaśiśnān
Instrumentalaśvaśiśnena aśvaśiśnābhyām aśvaśiśnaiḥ aśvaśiśnebhiḥ
Dativeaśvaśiśnāya aśvaśiśnābhyām aśvaśiśnebhyaḥ
Ablativeaśvaśiśnāt aśvaśiśnābhyām aśvaśiśnebhyaḥ
Genitiveaśvaśiśnasya aśvaśiśnayoḥ aśvaśiśnānām
Locativeaśvaśiśne aśvaśiśnayoḥ aśvaśiśneṣu

Compound aśvaśiśna -

Adverb -aśvaśiśnam -aśvaśiśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria