Declension table of ?aśvaśīrṣa

Deva

MasculineSingularDualPlural
Nominativeaśvaśīrṣaḥ aśvaśīrṣau aśvaśīrṣāḥ
Vocativeaśvaśīrṣa aśvaśīrṣau aśvaśīrṣāḥ
Accusativeaśvaśīrṣam aśvaśīrṣau aśvaśīrṣān
Instrumentalaśvaśīrṣeṇa aśvaśīrṣābhyām aśvaśīrṣaiḥ aśvaśīrṣebhiḥ
Dativeaśvaśīrṣāya aśvaśīrṣābhyām aśvaśīrṣebhyaḥ
Ablativeaśvaśīrṣāt aśvaśīrṣābhyām aśvaśīrṣebhyaḥ
Genitiveaśvaśīrṣasya aśvaśīrṣayoḥ aśvaśīrṣāṇām
Locativeaśvaśīrṣe aśvaśīrṣayoḥ aśvaśīrṣeṣu

Compound aśvaśīrṣa -

Adverb -aśvaśīrṣam -aśvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria