Declension table of ?aśvaśatru

Deva

MasculineSingularDualPlural
Nominativeaśvaśatruḥ aśvaśatrū aśvaśatravaḥ
Vocativeaśvaśatro aśvaśatrū aśvaśatravaḥ
Accusativeaśvaśatrum aśvaśatrū aśvaśatrūn
Instrumentalaśvaśatruṇā aśvaśatrubhyām aśvaśatrubhiḥ
Dativeaśvaśatrave aśvaśatrubhyām aśvaśatrubhyaḥ
Ablativeaśvaśatroḥ aśvaśatrubhyām aśvaśatrubhyaḥ
Genitiveaśvaśatroḥ aśvaśatrvoḥ aśvaśatrūṇām
Locativeaśvaśatrau aśvaśatrvoḥ aśvaśatruṣu

Compound aśvaśatru -

Adverb -aśvaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria