Declension table of ?aśvaśaphamātrā

Deva

FeminineSingularDualPlural
Nominativeaśvaśaphamātrā aśvaśaphamātre aśvaśaphamātrāḥ
Vocativeaśvaśaphamātre aśvaśaphamātre aśvaśaphamātrāḥ
Accusativeaśvaśaphamātrām aśvaśaphamātre aśvaśaphamātrāḥ
Instrumentalaśvaśaphamātrayā aśvaśaphamātrābhyām aśvaśaphamātrābhiḥ
Dativeaśvaśaphamātrāyai aśvaśaphamātrābhyām aśvaśaphamātrābhyaḥ
Ablativeaśvaśaphamātrāyāḥ aśvaśaphamātrābhyām aśvaśaphamātrābhyaḥ
Genitiveaśvaśaphamātrāyāḥ aśvaśaphamātrayoḥ aśvaśaphamātrāṇām
Locativeaśvaśaphamātrāyām aśvaśaphamātrayoḥ aśvaśaphamātrāsu

Adverb -aśvaśaphamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria