Declension table of ?aśvaśaphamātra

Deva

NeuterSingularDualPlural
Nominativeaśvaśaphamātram aśvaśaphamātre aśvaśaphamātrāṇi
Vocativeaśvaśaphamātra aśvaśaphamātre aśvaśaphamātrāṇi
Accusativeaśvaśaphamātram aśvaśaphamātre aśvaśaphamātrāṇi
Instrumentalaśvaśaphamātreṇa aśvaśaphamātrābhyām aśvaśaphamātraiḥ
Dativeaśvaśaphamātrāya aśvaśaphamātrābhyām aśvaśaphamātrebhyaḥ
Ablativeaśvaśaphamātrāt aśvaśaphamātrābhyām aśvaśaphamātrebhyaḥ
Genitiveaśvaśaphamātrasya aśvaśaphamātrayoḥ aśvaśaphamātrāṇām
Locativeaśvaśaphamātre aśvaśaphamātrayoḥ aśvaśaphamātreṣu

Compound aśvaśaphamātra -

Adverb -aśvaśaphamātram -aśvaśaphamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria