Declension table of ?aśvaśaphamātra

Deva

MasculineSingularDualPlural
Nominativeaśvaśaphamātraḥ aśvaśaphamātrau aśvaśaphamātrāḥ
Vocativeaśvaśaphamātra aśvaśaphamātrau aśvaśaphamātrāḥ
Accusativeaśvaśaphamātram aśvaśaphamātrau aśvaśaphamātrān
Instrumentalaśvaśaphamātreṇa aśvaśaphamātrābhyām aśvaśaphamātraiḥ aśvaśaphamātrebhiḥ
Dativeaśvaśaphamātrāya aśvaśaphamātrābhyām aśvaśaphamātrebhyaḥ
Ablativeaśvaśaphamātrāt aśvaśaphamātrābhyām aśvaśaphamātrebhyaḥ
Genitiveaśvaśaphamātrasya aśvaśaphamātrayoḥ aśvaśaphamātrāṇām
Locativeaśvaśaphamātre aśvaśaphamātrayoḥ aśvaśaphamātreṣu

Compound aśvaśaphamātra -

Adverb -aśvaśaphamātram -aśvaśaphamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria