Declension table of ?aśvaśakṛt

Deva

NeuterSingularDualPlural
Nominativeaśvaśakṛt aśvaśakṛtī aśvaśakṛnti
Vocativeaśvaśakṛt aśvaśakṛtī aśvaśakṛnti
Accusativeaśvaśakṛt aśvaśakṛtī aśvaśakṛnti
Instrumentalaśvaśakṛtā aśvaśakṛdbhyām aśvaśakṛdbhiḥ
Dativeaśvaśakṛte aśvaśakṛdbhyām aśvaśakṛdbhyaḥ
Ablativeaśvaśakṛtaḥ aśvaśakṛdbhyām aśvaśakṛdbhyaḥ
Genitiveaśvaśakṛtaḥ aśvaśakṛtoḥ aśvaśakṛtām
Locativeaśvaśakṛti aśvaśakṛtoḥ aśvaśakṛtsu

Compound aśvaśakṛt -

Adverb -aśvaśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria