Declension table of ?aśvaśakṛt

Deva

FeminineSingularDualPlural
Nominativeaśvaśakṛt aśvaśakṛtau aśvaśakṛtaḥ
Vocativeaśvaśakṛt aśvaśakṛtau aśvaśakṛtaḥ
Accusativeaśvaśakṛtam aśvaśakṛtau aśvaśakṛtaḥ
Instrumentalaśvaśakṛtā aśvaśakṛdbhyām aśvaśakṛdbhiḥ
Dativeaśvaśakṛte aśvaśakṛdbhyām aśvaśakṛdbhyaḥ
Ablativeaśvaśakṛtaḥ aśvaśakṛdbhyām aśvaśakṛdbhyaḥ
Genitiveaśvaśakṛtaḥ aśvaśakṛtoḥ aśvaśakṛtām
Locativeaśvaśakṛti aśvaśakṛtoḥ aśvaśakṛtsu

Compound aśvaśakṛt -

Adverb -aśvaśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria