Declension table of ?aśvaśaṅku

Deva

MasculineSingularDualPlural
Nominativeaśvaśaṅkuḥ aśvaśaṅkū aśvaśaṅkavaḥ
Vocativeaśvaśaṅko aśvaśaṅkū aśvaśaṅkavaḥ
Accusativeaśvaśaṅkum aśvaśaṅkū aśvaśaṅkūn
Instrumentalaśvaśaṅkunā aśvaśaṅkubhyām aśvaśaṅkubhiḥ
Dativeaśvaśaṅkave aśvaśaṅkubhyām aśvaśaṅkubhyaḥ
Ablativeaśvaśaṅkoḥ aśvaśaṅkubhyām aśvaśaṅkubhyaḥ
Genitiveaśvaśaṅkoḥ aśvaśaṅkvoḥ aśvaśaṅkūnām
Locativeaśvaśaṅkau aśvaśaṅkvoḥ aśvaśaṅkuṣu

Compound aśvaśaṅku -

Adverb -aśvaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria