Declension table of ?aśvaśāva

Deva

MasculineSingularDualPlural
Nominativeaśvaśāvaḥ aśvaśāvau aśvaśāvāḥ
Vocativeaśvaśāva aśvaśāvau aśvaśāvāḥ
Accusativeaśvaśāvam aśvaśāvau aśvaśāvān
Instrumentalaśvaśāvena aśvaśāvābhyām aśvaśāvaiḥ aśvaśāvebhiḥ
Dativeaśvaśāvāya aśvaśāvābhyām aśvaśāvebhyaḥ
Ablativeaśvaśāvāt aśvaśāvābhyām aśvaśāvebhyaḥ
Genitiveaśvaśāvasya aśvaśāvayoḥ aśvaśāvānām
Locativeaśvaśāve aśvaśāvayoḥ aśvaśāveṣu

Compound aśvaśāva -

Adverb -aśvaśāvam -aśvaśāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria