Declension table of ?aśvaśālā

Deva

FeminineSingularDualPlural
Nominativeaśvaśālā aśvaśāle aśvaśālāḥ
Vocativeaśvaśāle aśvaśāle aśvaśālāḥ
Accusativeaśvaśālām aśvaśāle aśvaśālāḥ
Instrumentalaśvaśālayā aśvaśālābhyām aśvaśālābhiḥ
Dativeaśvaśālāyai aśvaśālābhyām aśvaśālābhyaḥ
Ablativeaśvaśālāyāḥ aśvaśālābhyām aśvaśālābhyaḥ
Genitiveaśvaśālāyāḥ aśvaśālayoḥ aśvaśālānām
Locativeaśvaśālāyām aśvaśālayoḥ aśvaśālāsu

Adverb -aśvaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria