Declension table of ?aśvaśākhoṭa

Deva

MasculineSingularDualPlural
Nominativeaśvaśākhoṭaḥ aśvaśākhoṭau aśvaśākhoṭāḥ
Vocativeaśvaśākhoṭa aśvaśākhoṭau aśvaśākhoṭāḥ
Accusativeaśvaśākhoṭam aśvaśākhoṭau aśvaśākhoṭān
Instrumentalaśvaśākhoṭena aśvaśākhoṭābhyām aśvaśākhoṭaiḥ aśvaśākhoṭebhiḥ
Dativeaśvaśākhoṭāya aśvaśākhoṭābhyām aśvaśākhoṭebhyaḥ
Ablativeaśvaśākhoṭāt aśvaśākhoṭābhyām aśvaśākhoṭebhyaḥ
Genitiveaśvaśākhoṭasya aśvaśākhoṭayoḥ aśvaśākhoṭānām
Locativeaśvaśākhoṭe aśvaśākhoṭayoḥ aśvaśākhoṭeṣu

Compound aśvaśākhoṭa -

Adverb -aśvaśākhoṭam -aśvaśākhoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria