Declension table of ?aśvayūpa

Deva

MasculineSingularDualPlural
Nominativeaśvayūpaḥ aśvayūpau aśvayūpāḥ
Vocativeaśvayūpa aśvayūpau aśvayūpāḥ
Accusativeaśvayūpam aśvayūpau aśvayūpān
Instrumentalaśvayūpena aśvayūpābhyām aśvayūpaiḥ aśvayūpebhiḥ
Dativeaśvayūpāya aśvayūpābhyām aśvayūpebhyaḥ
Ablativeaśvayūpāt aśvayūpābhyām aśvayūpebhyaḥ
Genitiveaśvayūpasya aśvayūpayoḥ aśvayūpānām
Locativeaśvayūpe aśvayūpayoḥ aśvayūpeṣu

Compound aśvayūpa -

Adverb -aśvayūpam -aśvayūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria