Declension table of ?aśvayuktā

Deva

FeminineSingularDualPlural
Nominativeaśvayuktā aśvayukte aśvayuktāḥ
Vocativeaśvayukte aśvayukte aśvayuktāḥ
Accusativeaśvayuktām aśvayukte aśvayuktāḥ
Instrumentalaśvayuktayā aśvayuktābhyām aśvayuktābhiḥ
Dativeaśvayuktāyai aśvayuktābhyām aśvayuktābhyaḥ
Ablativeaśvayuktāyāḥ aśvayuktābhyām aśvayuktābhyaḥ
Genitiveaśvayuktāyāḥ aśvayuktayoḥ aśvayuktānām
Locativeaśvayuktāyām aśvayuktayoḥ aśvayuktāsu

Adverb -aśvayuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria