Declension table of ?aśvayukta

Deva

NeuterSingularDualPlural
Nominativeaśvayuktam aśvayukte aśvayuktāni
Vocativeaśvayukta aśvayukte aśvayuktāni
Accusativeaśvayuktam aśvayukte aśvayuktāni
Instrumentalaśvayuktena aśvayuktābhyām aśvayuktaiḥ
Dativeaśvayuktāya aśvayuktābhyām aśvayuktebhyaḥ
Ablativeaśvayuktāt aśvayuktābhyām aśvayuktebhyaḥ
Genitiveaśvayuktasya aśvayuktayoḥ aśvayuktānām
Locativeaśvayukte aśvayuktayoḥ aśvayukteṣu

Compound aśvayukta -

Adverb -aśvayuktam -aśvayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria