Declension table of ?aśvayukta

Deva

MasculineSingularDualPlural
Nominativeaśvayuktaḥ aśvayuktau aśvayuktāḥ
Vocativeaśvayukta aśvayuktau aśvayuktāḥ
Accusativeaśvayuktam aśvayuktau aśvayuktān
Instrumentalaśvayuktena aśvayuktābhyām aśvayuktaiḥ aśvayuktebhiḥ
Dativeaśvayuktāya aśvayuktābhyām aśvayuktebhyaḥ
Ablativeaśvayuktāt aśvayuktābhyām aśvayuktebhyaḥ
Genitiveaśvayuktasya aśvayuktayoḥ aśvayuktānām
Locativeaśvayukte aśvayuktayoḥ aśvayukteṣu

Compound aśvayukta -

Adverb -aśvayuktam -aśvayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria