Declension table of aśvayuj

Deva

MasculineSingularDualPlural
Nominativeaśvayuk aśvayujau aśvayujaḥ
Vocativeaśvayuk aśvayujau aśvayujaḥ
Accusativeaśvayujam aśvayujau aśvayujaḥ
Instrumentalaśvayujā aśvayugbhyām aśvayugbhiḥ
Dativeaśvayuje aśvayugbhyām aśvayugbhyaḥ
Ablativeaśvayujaḥ aśvayugbhyām aśvayugbhyaḥ
Genitiveaśvayujaḥ aśvayujoḥ aśvayujām
Locativeaśvayuji aśvayujoḥ aśvayukṣu

Compound aśvayuk -

Adverb -aśvayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria