Declension table of ?aśvayu

Deva

NeuterSingularDualPlural
Nominativeaśvayu aśvayunī aśvayūni
Vocativeaśvayu aśvayunī aśvayūni
Accusativeaśvayu aśvayunī aśvayūni
Instrumentalaśvayunā aśvayubhyām aśvayubhiḥ
Dativeaśvayune aśvayubhyām aśvayubhyaḥ
Ablativeaśvayunaḥ aśvayubhyām aśvayubhyaḥ
Genitiveaśvayunaḥ aśvayunoḥ aśvayūnām
Locativeaśvayuni aśvayunoḥ aśvayuṣu

Compound aśvayu -

Adverb -aśvayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria