Declension table of ?aśvayu

Deva

MasculineSingularDualPlural
Nominativeaśvayuḥ aśvayū aśvayavaḥ
Vocativeaśvayo aśvayū aśvayavaḥ
Accusativeaśvayum aśvayū aśvayūn
Instrumentalaśvayunā aśvayubhyām aśvayubhiḥ
Dativeaśvayave aśvayubhyām aśvayubhyaḥ
Ablativeaśvayoḥ aśvayubhyām aśvayubhyaḥ
Genitiveaśvayoḥ aśvayvoḥ aśvayūnām
Locativeaśvayau aśvayvoḥ aśvayuṣu

Compound aśvayu -

Adverb -aśvayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria