Declension table of ?aśvayoga

Deva

MasculineSingularDualPlural
Nominativeaśvayogaḥ aśvayogau aśvayogāḥ
Vocativeaśvayoga aśvayogau aśvayogāḥ
Accusativeaśvayogam aśvayogau aśvayogān
Instrumentalaśvayogena aśvayogābhyām aśvayogaiḥ aśvayogebhiḥ
Dativeaśvayogāya aśvayogābhyām aśvayogebhyaḥ
Ablativeaśvayogāt aśvayogābhyām aśvayogebhyaḥ
Genitiveaśvayogasya aśvayogayoḥ aśvayogānām
Locativeaśvayoge aśvayogayoḥ aśvayogeṣu

Compound aśvayoga -

Adverb -aśvayogam -aśvayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria