Declension table of ?aśvayajña

Deva

MasculineSingularDualPlural
Nominativeaśvayajñaḥ aśvayajñau aśvayajñāḥ
Vocativeaśvayajña aśvayajñau aśvayajñāḥ
Accusativeaśvayajñam aśvayajñau aśvayajñān
Instrumentalaśvayajñena aśvayajñābhyām aśvayajñaiḥ aśvayajñebhiḥ
Dativeaśvayajñāya aśvayajñābhyām aśvayajñebhyaḥ
Ablativeaśvayajñāt aśvayajñābhyām aśvayajñebhyaḥ
Genitiveaśvayajñasya aśvayajñayoḥ aśvayajñānām
Locativeaśvayajñe aśvayajñayoḥ aśvayajñeṣu

Compound aśvayajña -

Adverb -aśvayajñam -aśvayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria