Declension table of ?aśvavid

Deva

NeuterSingularDualPlural
Nominativeaśvavit aśvavidī aśvavindi
Vocativeaśvavit aśvavidī aśvavindi
Accusativeaśvavit aśvavidī aśvavindi
Instrumentalaśvavidā aśvavidbhyām aśvavidbhiḥ
Dativeaśvavide aśvavidbhyām aśvavidbhyaḥ
Ablativeaśvavidaḥ aśvavidbhyām aśvavidbhyaḥ
Genitiveaśvavidaḥ aśvavidoḥ aśvavidām
Locativeaśvavidi aśvavidoḥ aśvavitsu

Compound aśvavit -

Adverb -aśvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria