Declension table of ?aśvavatā

Deva

FeminineSingularDualPlural
Nominativeaśvavatā aśvavate aśvavatāḥ
Vocativeaśvavate aśvavate aśvavatāḥ
Accusativeaśvavatām aśvavate aśvavatāḥ
Instrumentalaśvavatayā aśvavatābhyām aśvavatābhiḥ
Dativeaśvavatāyai aśvavatābhyām aśvavatābhyaḥ
Ablativeaśvavatāyāḥ aśvavatābhyām aśvavatābhyaḥ
Genitiveaśvavatāyāḥ aśvavatayoḥ aśvavatānām
Locativeaśvavatāyām aśvavatayoḥ aśvavatāsu

Adverb -aśvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria