Declension table of ?aśvavat

Deva

MasculineSingularDualPlural
Nominativeaśvavān aśvavantau aśvavantaḥ
Vocativeaśvavan aśvavantau aśvavantaḥ
Accusativeaśvavantam aśvavantau aśvavataḥ
Instrumentalaśvavatā aśvavadbhyām aśvavadbhiḥ
Dativeaśvavate aśvavadbhyām aśvavadbhyaḥ
Ablativeaśvavataḥ aśvavadbhyām aśvavadbhyaḥ
Genitiveaśvavataḥ aśvavatoḥ aśvavatām
Locativeaśvavati aśvavatoḥ aśvavatsu

Compound aśvavat -

Adverb -aśvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria