Declension table of ?aśvavaktra

Deva

MasculineSingularDualPlural
Nominativeaśvavaktraḥ aśvavaktrau aśvavaktrāḥ
Vocativeaśvavaktra aśvavaktrau aśvavaktrāḥ
Accusativeaśvavaktram aśvavaktrau aśvavaktrān
Instrumentalaśvavaktreṇa aśvavaktrābhyām aśvavaktraiḥ aśvavaktrebhiḥ
Dativeaśvavaktrāya aśvavaktrābhyām aśvavaktrebhyaḥ
Ablativeaśvavaktrāt aśvavaktrābhyām aśvavaktrebhyaḥ
Genitiveaśvavaktrasya aśvavaktrayoḥ aśvavaktrāṇām
Locativeaśvavaktre aśvavaktrayoḥ aśvavaktreṣu

Compound aśvavaktra -

Adverb -aśvavaktram -aśvavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria