Declension table of ?aśvavaidya

Deva

MasculineSingularDualPlural
Nominativeaśvavaidyaḥ aśvavaidyau aśvavaidyāḥ
Vocativeaśvavaidya aśvavaidyau aśvavaidyāḥ
Accusativeaśvavaidyam aśvavaidyau aśvavaidyān
Instrumentalaśvavaidyena aśvavaidyābhyām aśvavaidyaiḥ aśvavaidyebhiḥ
Dativeaśvavaidyāya aśvavaidyābhyām aśvavaidyebhyaḥ
Ablativeaśvavaidyāt aśvavaidyābhyām aśvavaidyebhyaḥ
Genitiveaśvavaidyasya aśvavaidyayoḥ aśvavaidyānām
Locativeaśvavaidye aśvavaidyayoḥ aśvavaidyeṣu

Compound aśvavaidya -

Adverb -aśvavaidyam -aśvavaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria