Declension table of ?aśvavaha

Deva

MasculineSingularDualPlural
Nominativeaśvavahaḥ aśvavahau aśvavahāḥ
Vocativeaśvavaha aśvavahau aśvavahāḥ
Accusativeaśvavaham aśvavahau aśvavahān
Instrumentalaśvavahena aśvavahābhyām aśvavahaiḥ aśvavahebhiḥ
Dativeaśvavahāya aśvavahābhyām aśvavahebhyaḥ
Ablativeaśvavahāt aśvavahābhyām aśvavahebhyaḥ
Genitiveaśvavahasya aśvavahayoḥ aśvavahānām
Locativeaśvavahe aśvavahayoḥ aśvavaheṣu

Compound aśvavaha -

Adverb -aśvavaham -aśvavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria