Declension table of ?aśvavadana

Deva

MasculineSingularDualPlural
Nominativeaśvavadanaḥ aśvavadanau aśvavadanāḥ
Vocativeaśvavadana aśvavadanau aśvavadanāḥ
Accusativeaśvavadanam aśvavadanau aśvavadanān
Instrumentalaśvavadanena aśvavadanābhyām aśvavadanaiḥ aśvavadanebhiḥ
Dativeaśvavadanāya aśvavadanābhyām aśvavadanebhyaḥ
Ablativeaśvavadanāt aśvavadanābhyām aśvavadanebhyaḥ
Genitiveaśvavadanasya aśvavadanayoḥ aśvavadanānām
Locativeaśvavadane aśvavadanayoḥ aśvavadaneṣu

Compound aśvavadana -

Adverb -aśvavadanam -aśvavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria