Declension table of ?aśvavāraṇa

Deva

MasculineSingularDualPlural
Nominativeaśvavāraṇaḥ aśvavāraṇau aśvavāraṇāḥ
Vocativeaśvavāraṇa aśvavāraṇau aśvavāraṇāḥ
Accusativeaśvavāraṇam aśvavāraṇau aśvavāraṇān
Instrumentalaśvavāraṇena aśvavāraṇābhyām aśvavāraṇaiḥ aśvavāraṇebhiḥ
Dativeaśvavāraṇāya aśvavāraṇābhyām aśvavāraṇebhyaḥ
Ablativeaśvavāraṇāt aśvavāraṇābhyām aśvavāraṇebhyaḥ
Genitiveaśvavāraṇasya aśvavāraṇayoḥ aśvavāraṇānām
Locativeaśvavāraṇe aśvavāraṇayoḥ aśvavāraṇeṣu

Compound aśvavāraṇa -

Adverb -aśvavāraṇam -aśvavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria