Declension table of ?aśvavāra

Deva

MasculineSingularDualPlural
Nominativeaśvavāraḥ aśvavārau aśvavārāḥ
Vocativeaśvavāra aśvavārau aśvavārāḥ
Accusativeaśvavāram aśvavārau aśvavārān
Instrumentalaśvavāreṇa aśvavārābhyām aśvavāraiḥ aśvavārebhiḥ
Dativeaśvavārāya aśvavārābhyām aśvavārebhyaḥ
Ablativeaśvavārāt aśvavārābhyām aśvavārebhyaḥ
Genitiveaśvavārasya aśvavārayoḥ aśvavārāṇām
Locativeaśvavāre aśvavārayoḥ aśvavāreṣu

Compound aśvavāra -

Adverb -aśvavāram -aśvavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria