Declension table of ?aśvavāla

Deva

MasculineSingularDualPlural
Nominativeaśvavālaḥ aśvavālau aśvavālāḥ
Vocativeaśvavāla aśvavālau aśvavālāḥ
Accusativeaśvavālam aśvavālau aśvavālān
Instrumentalaśvavālena aśvavālābhyām aśvavālaiḥ aśvavālebhiḥ
Dativeaśvavālāya aśvavālābhyām aśvavālebhyaḥ
Ablativeaśvavālāt aśvavālābhyām aśvavālebhyaḥ
Genitiveaśvavālasya aśvavālayoḥ aśvavālānām
Locativeaśvavāle aśvavālayoḥ aśvavāleṣu

Compound aśvavāla -

Adverb -aśvavālam -aśvavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria