Declension table of ?aśvavāhyālī

Deva

FeminineSingularDualPlural
Nominativeaśvavāhyālī aśvavāhyālyau aśvavāhyālyaḥ
Vocativeaśvavāhyāli aśvavāhyālyau aśvavāhyālyaḥ
Accusativeaśvavāhyālīm aśvavāhyālyau aśvavāhyālīḥ
Instrumentalaśvavāhyālyā aśvavāhyālībhyām aśvavāhyālībhiḥ
Dativeaśvavāhyālyai aśvavāhyālībhyām aśvavāhyālībhyaḥ
Ablativeaśvavāhyālyāḥ aśvavāhyālībhyām aśvavāhyālībhyaḥ
Genitiveaśvavāhyālyāḥ aśvavāhyālyoḥ aśvavāhyālīnām
Locativeaśvavāhyālyām aśvavāhyālyoḥ aśvavāhyālīṣu

Compound aśvavāhyāli - aśvavāhyālī -

Adverb -aśvavāhyāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria